A 573-9 to A 574-1 (Laghu)Śabdenducandrikā
Manuscript culture infobox
Filmed in: A 573/9
Title: (Laghu)Śabdenducandrikā
Dimensions: 27.9 x 9.1 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1762
Acc No.: NAK 5/3854
Remarks: folio number uncertain; pūrvārdha; or SAM 195
Reel No. A 573/9–A 574/1
Inventory No. 58775
Title Śabdenducandrikā
Remarks a commentary on the Laghuśabdenduśekhara
Author Viśvanātha
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios: 1–2, 2, 3–72 and 74–86
Size 27.9 x 9.1 cm
Binding Hole
Folios 86
Lines per Folio 11–16
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa. caṃ. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/3854
Manuscript Features
The text in this manuscript starts from the beginning and ends in the commentary on laśakvataddhite (Pāṇ. 1.3.8) within the Ajantapuṃliṅgaprakaraṇa of the Laghuśabdenduśekhara.
On fol. 1r is written: śabdenducandrikā viśvanāthakṛtā.
There is handwriting different from the rest on fols. 85 and 86.
In the lower right of fol. 86r is written: dvitīyapustakasya 29 patrād anantaraṃ paṭhanīyam.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīkṛṣṇāya namaḥ śrīgaṅgādharāya namaḥ śrīhanumate namaḥ śrīvaṭukabhairavāya namaḥ śrīkālabhairavāya namaḥ śrīdurgādevyai namaḥ śrīrāmāya atha śabdenducandrikā prārabhyate || śrīgurucaraṇāravindābhyān namaḥ
satyavratāc ca vijayanagarādhipasattamāt ||
puspāṭivaṃśasaṃbhūtād ānaṃdāstravyavṛttinā 1
śrīdaṃḍibhaṭṭakulajavīrarāghavasūnunā ||
bālaśāstripadāṃbhojadhyānasaṃlabdhabuddhinā ||
patañjaliṃ namaskṛtya mudā śabdenducandrikā ||
kriyate viśvanāthena śrīviśveśvaratuṣṭaye | 3 || 78 || 78 ||
cikīrṣitagraṃthanirvighnaparisamāptaye kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai graṃthato nibadhnāti || pātaṃjala iti || (fol. 1v) [please add line number]
End
laśakvataddhite || puṃso varttamānasyeti | puṃstvāvacchinnamukhyaviśeṣyatākabodhatātparyeṇoccaritasyety arthaḥ | … tathā ca gāḥ paśeyetyādau dīrghāt parībhūtaḥ śaso ʼbhāvena nāyaṃ praśnakarttur āśayaḥ | na cāʼkaḥ savarṇadṛtisūtrād aka ity anuvarttatākaḥ parībhūto yaś śasaḥ sakāras tasya na syād iti praśnakartur āśaya iti vācyam | gāḥ paśyetyādau agā/// (fol. 86r) [please add line number]
Microfilm Details
Reel No. A 573/9–A 574/1
Date of Filming 22-05-1973
Exposures 92
Used Copy Kathmandu
Type of Film positive
Remarks The exposures of fols. 1–45 are on reel no. A 573/9, while those of fols. 41–72 and 74–86 are on reel no. A 574/1. Two exposures each were made of fols. 41v–46r.
Catalogued by RT
Date 02-12-2003